Declension table of ?pārṣṇiprahāra

Deva

MasculineSingularDualPlural
Nominativepārṣṇiprahāraḥ pārṣṇiprahārau pārṣṇiprahārāḥ
Vocativepārṣṇiprahāra pārṣṇiprahārau pārṣṇiprahārāḥ
Accusativepārṣṇiprahāram pārṣṇiprahārau pārṣṇiprahārān
Instrumentalpārṣṇiprahāreṇa pārṣṇiprahārābhyām pārṣṇiprahāraiḥ pārṣṇiprahārebhiḥ
Dativepārṣṇiprahārāya pārṣṇiprahārābhyām pārṣṇiprahārebhyaḥ
Ablativepārṣṇiprahārāt pārṣṇiprahārābhyām pārṣṇiprahārebhyaḥ
Genitivepārṣṇiprahārasya pārṣṇiprahārayoḥ pārṣṇiprahārāṇām
Locativepārṣṇiprahāre pārṣṇiprahārayoḥ pārṣṇiprahāreṣu

Compound pārṣṇiprahāra -

Adverb -pārṣṇiprahāram -pārṣṇiprahārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria