Declension table of ?pāpati

Deva

MasculineSingularDualPlural
Nominativepāpatiḥ pāpatī pāpatayaḥ
Vocativepāpate pāpatī pāpatayaḥ
Accusativepāpatim pāpatī pāpatīn
Instrumentalpāpatinā pāpatibhyām pāpatibhiḥ
Dativepāpataye pāpatibhyām pāpatibhyaḥ
Ablativepāpateḥ pāpatibhyām pāpatibhyaḥ
Genitivepāpateḥ pāpatyoḥ pāpatīnām
Locativepāpatau pāpatyoḥ pāpatiṣu

Compound pāpati -

Adverb -pāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria