Declension table of ?pāpāka

Deva

MasculineSingularDualPlural
Nominativepāpākaḥ pāpākau pāpākāḥ
Vocativepāpāka pāpākau pāpākāḥ
Accusativepāpākam pāpākau pāpākān
Instrumentalpāpākena pāpākābhyām pāpākaiḥ pāpākebhiḥ
Dativepāpākāya pāpākābhyām pāpākebhyaḥ
Ablativepāpākāt pāpākābhyām pāpākebhyaḥ
Genitivepāpākasya pāpākayoḥ pāpākānām
Locativepāpāke pāpākayoḥ pāpākeṣu

Compound pāpāka -

Adverb -pāpākam -pāpākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria