Declension table of ?pānīyaphala

Deva

NeuterSingularDualPlural
Nominativepānīyaphalam pānīyaphale pānīyaphalāni
Vocativepānīyaphala pānīyaphale pānīyaphalāni
Accusativepānīyaphalam pānīyaphale pānīyaphalāni
Instrumentalpānīyaphalena pānīyaphalābhyām pānīyaphalaiḥ
Dativepānīyaphalāya pānīyaphalābhyām pānīyaphalebhyaḥ
Ablativepānīyaphalāt pānīyaphalābhyām pānīyaphalebhyaḥ
Genitivepānīyaphalasya pānīyaphalayoḥ pānīyaphalānām
Locativepānīyaphale pānīyaphalayoḥ pānīyaphaleṣu

Compound pānīyaphala -

Adverb -pānīyaphalam -pānīyaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria