Declension table of ?pānīyamūlaka

Deva

NeuterSingularDualPlural
Nominativepānīyamūlakam pānīyamūlake pānīyamūlakāni
Vocativepānīyamūlaka pānīyamūlake pānīyamūlakāni
Accusativepānīyamūlakam pānīyamūlake pānīyamūlakāni
Instrumentalpānīyamūlakena pānīyamūlakābhyām pānīyamūlakaiḥ
Dativepānīyamūlakāya pānīyamūlakābhyām pānīyamūlakebhyaḥ
Ablativepānīyamūlakāt pānīyamūlakābhyām pānīyamūlakebhyaḥ
Genitivepānīyamūlakasya pānīyamūlakayoḥ pānīyamūlakānām
Locativepānīyamūlake pānīyamūlakayoḥ pānīyamūlakeṣu

Compound pānīyamūlaka -

Adverb -pānīyamūlakam -pānīyamūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria