Declension table of ?pānīyadūṣaka

Deva

MasculineSingularDualPlural
Nominativepānīyadūṣakaḥ pānīyadūṣakau pānīyadūṣakāḥ
Vocativepānīyadūṣaka pānīyadūṣakau pānīyadūṣakāḥ
Accusativepānīyadūṣakam pānīyadūṣakau pānīyadūṣakān
Instrumentalpānīyadūṣakeṇa pānīyadūṣakābhyām pānīyadūṣakaiḥ pānīyadūṣakebhiḥ
Dativepānīyadūṣakāya pānīyadūṣakābhyām pānīyadūṣakebhyaḥ
Ablativepānīyadūṣakāt pānīyadūṣakābhyām pānīyadūṣakebhyaḥ
Genitivepānīyadūṣakasya pānīyadūṣakayoḥ pānīyadūṣakāṇām
Locativepānīyadūṣake pānīyadūṣakayoḥ pānīyadūṣakeṣu

Compound pānīyadūṣaka -

Adverb -pānīyadūṣakam -pānīyadūṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria