Declension table of ?pānakarasāsavarāgayojana

Deva

NeuterSingularDualPlural
Nominativepānakarasāsavarāgayojanam pānakarasāsavarāgayojane pānakarasāsavarāgayojanāni
Vocativepānakarasāsavarāgayojana pānakarasāsavarāgayojane pānakarasāsavarāgayojanāni
Accusativepānakarasāsavarāgayojanam pānakarasāsavarāgayojane pānakarasāsavarāgayojanāni
Instrumentalpānakarasāsavarāgayojanena pānakarasāsavarāgayojanābhyām pānakarasāsavarāgayojanaiḥ
Dativepānakarasāsavarāgayojanāya pānakarasāsavarāgayojanābhyām pānakarasāsavarāgayojanebhyaḥ
Ablativepānakarasāsavarāgayojanāt pānakarasāsavarāgayojanābhyām pānakarasāsavarāgayojanebhyaḥ
Genitivepānakarasāsavarāgayojanasya pānakarasāsavarāgayojanayoḥ pānakarasāsavarāgayojanānām
Locativepānakarasāsavarāgayojane pānakarasāsavarāgayojanayoḥ pānakarasāsavarāgayojaneṣu

Compound pānakarasāsavarāgayojana -

Adverb -pānakarasāsavarāgayojanam -pānakarasāsavarāgayojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria