Declension table of ?pāliśāyana

Deva

MasculineSingularDualPlural
Nominativepāliśāyanaḥ pāliśāyanau pāliśāyanāḥ
Vocativepāliśāyana pāliśāyanau pāliśāyanāḥ
Accusativepāliśāyanam pāliśāyanau pāliśāyanān
Instrumentalpāliśāyanena pāliśāyanābhyām pāliśāyanaiḥ pāliśāyanebhiḥ
Dativepāliśāyanāya pāliśāyanābhyām pāliśāyanebhyaḥ
Ablativepāliśāyanāt pāliśāyanābhyām pāliśāyanebhyaḥ
Genitivepāliśāyanasya pāliśāyanayoḥ pāliśāyanānām
Locativepāliśāyane pāliśāyanayoḥ pāliśāyaneṣu

Compound pāliśāyana -

Adverb -pāliśāyanam -pāliśāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria