Declension table of ?pālayitṛ

Deva

MasculineSingularDualPlural
Nominativepālayitā pālayitārau pālayitāraḥ
Vocativepālayitaḥ pālayitārau pālayitāraḥ
Accusativepālayitāram pālayitārau pālayitṝn
Instrumentalpālayitrā pālayitṛbhyām pālayitṛbhiḥ
Dativepālayitre pālayitṛbhyām pālayitṛbhyaḥ
Ablativepālayituḥ pālayitṛbhyām pālayitṛbhyaḥ
Genitivepālayituḥ pālayitroḥ pālayitṝṇām
Locativepālayitari pālayitroḥ pālayitṛṣu

Compound pālayitṛ -

Adverb -pālayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria