Declension table of ?pālakāpya

Deva

NeuterSingularDualPlural
Nominativepālakāpyam pālakāpye pālakāpyāni
Vocativepālakāpya pālakāpye pālakāpyāni
Accusativepālakāpyam pālakāpye pālakāpyāni
Instrumentalpālakāpyena pālakāpyābhyām pālakāpyaiḥ
Dativepālakāpyāya pālakāpyābhyām pālakāpyebhyaḥ
Ablativepālakāpyāt pālakāpyābhyām pālakāpyebhyaḥ
Genitivepālakāpyasya pālakāpyayoḥ pālakāpyānām
Locativepālakāpye pālakāpyayoḥ pālakāpyeṣu

Compound pālakāpya -

Adverb -pālakāpyam -pālakāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria