Declension table of ?pāladā

Deva

FeminineSingularDualPlural
Nominativepāladā pālade pāladāḥ
Vocativepālade pālade pāladāḥ
Accusativepāladām pālade pāladāḥ
Instrumentalpāladayā pāladābhyām pāladābhiḥ
Dativepāladāyai pāladābhyām pāladābhyaḥ
Ablativepāladāyāḥ pāladābhyām pāladābhyaḥ
Genitivepāladāyāḥ pāladayoḥ pāladānām
Locativepāladāyām pāladayoḥ pāladāsu

Adverb -pāladam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria