Declension table of ?pālada

Deva

MasculineSingularDualPlural
Nominativepāladaḥ pāladau pāladāḥ
Vocativepālada pāladau pāladāḥ
Accusativepāladam pāladau pāladān
Instrumentalpāladena pāladābhyām pāladaiḥ pāladebhiḥ
Dativepāladāya pāladābhyām pāladebhyaḥ
Ablativepāladāt pāladābhyām pāladebhyaḥ
Genitivepāladasya pāladayoḥ pāladānām
Locativepālade pāladayoḥ pāladeṣu

Compound pālada -

Adverb -pāladam -pāladāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria