Declension table of ?pālāśakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativepālāśakhaṇḍaḥ pālāśakhaṇḍau pālāśakhaṇḍāḥ
Vocativepālāśakhaṇḍa pālāśakhaṇḍau pālāśakhaṇḍāḥ
Accusativepālāśakhaṇḍam pālāśakhaṇḍau pālāśakhaṇḍān
Instrumentalpālāśakhaṇḍena pālāśakhaṇḍābhyām pālāśakhaṇḍaiḥ pālāśakhaṇḍebhiḥ
Dativepālāśakhaṇḍāya pālāśakhaṇḍābhyām pālāśakhaṇḍebhyaḥ
Ablativepālāśakhaṇḍāt pālāśakhaṇḍābhyām pālāśakhaṇḍebhyaḥ
Genitivepālāśakhaṇḍasya pālāśakhaṇḍayoḥ pālāśakhaṇḍānām
Locativepālāśakhaṇḍe pālāśakhaṇḍayoḥ pālāśakhaṇḍeṣu

Compound pālāśakhaṇḍa -

Adverb -pālāśakhaṇḍam -pālāśakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria