Declension table of pākaśāsana

Deva

MasculineSingularDualPlural
Nominativepākaśāsanaḥ pākaśāsanau pākaśāsanāḥ
Vocativepākaśāsana pākaśāsanau pākaśāsanāḥ
Accusativepākaśāsanam pākaśāsanau pākaśāsanān
Instrumentalpākaśāsanena pākaśāsanābhyām pākaśāsanaiḥ pākaśāsanebhiḥ
Dativepākaśāsanāya pākaśāsanābhyām pākaśāsanebhyaḥ
Ablativepākaśāsanāt pākaśāsanābhyām pākaśāsanebhyaḥ
Genitivepākaśāsanasya pākaśāsanayoḥ pākaśāsanānām
Locativepākaśāsane pākaśāsanayoḥ pākaśāsaneṣu

Compound pākaśāsana -

Adverb -pākaśāsanam -pākaśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria