Declension table of ?pākaśaṃsa

Deva

MasculineSingularDualPlural
Nominativepākaśaṃsaḥ pākaśaṃsau pākaśaṃsāḥ
Vocativepākaśaṃsa pākaśaṃsau pākaśaṃsāḥ
Accusativepākaśaṃsam pākaśaṃsau pākaśaṃsān
Instrumentalpākaśaṃsena pākaśaṃsābhyām pākaśaṃsaiḥ pākaśaṃsebhiḥ
Dativepākaśaṃsāya pākaśaṃsābhyām pākaśaṃsebhyaḥ
Ablativepākaśaṃsāt pākaśaṃsābhyām pākaśaṃsebhyaḥ
Genitivepākaśaṃsasya pākaśaṃsayoḥ pākaśaṃsānām
Locativepākaśaṃse pākaśaṃsayoḥ pākaśaṃseṣu

Compound pākaśaṃsa -

Adverb -pākaśaṃsam -pākaśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria