Declension table of ?pākayajñikā

Deva

FeminineSingularDualPlural
Nominativepākayajñikā pākayajñike pākayajñikāḥ
Vocativepākayajñike pākayajñike pākayajñikāḥ
Accusativepākayajñikām pākayajñike pākayajñikāḥ
Instrumentalpākayajñikayā pākayajñikābhyām pākayajñikābhiḥ
Dativepākayajñikāyai pākayajñikābhyām pākayajñikābhyaḥ
Ablativepākayajñikāyāḥ pākayajñikābhyām pākayajñikābhyaḥ
Genitivepākayajñikāyāḥ pākayajñikayoḥ pākayajñikānām
Locativepākayajñikāyām pākayajñikayoḥ pākayajñikāsu

Adverb -pākayajñikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria