Declension table of ?pākasutvan

Deva

NeuterSingularDualPlural
Nominativepākasutva pākasutvnī pākasutvanī pākasutvāni
Vocativepākasutvan pākasutva pākasutvnī pākasutvanī pākasutvāni
Accusativepākasutva pākasutvnī pākasutvanī pākasutvāni
Instrumentalpākasutvanā pākasutvabhyām pākasutvabhiḥ
Dativepākasutvane pākasutvabhyām pākasutvabhyaḥ
Ablativepākasutvanaḥ pākasutvabhyām pākasutvabhyaḥ
Genitivepākasutvanaḥ pākasutvanoḥ pākasutvanām
Locativepākasutvani pākasutvanoḥ pākasutvasu

Compound pākasutva -

Adverb -pākasutva -pākasutvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria