Declension table of ?pākasthāman

Deva

MasculineSingularDualPlural
Nominativepākasthāmā pākasthāmānau pākasthāmānaḥ
Vocativepākasthāman pākasthāmānau pākasthāmānaḥ
Accusativepākasthāmānam pākasthāmānau pākasthāmnaḥ
Instrumentalpākasthāmnā pākasthāmabhyām pākasthāmabhiḥ
Dativepākasthāmne pākasthāmabhyām pākasthāmabhyaḥ
Ablativepākasthāmnaḥ pākasthāmabhyām pākasthāmabhyaḥ
Genitivepākasthāmnaḥ pākasthāmnoḥ pākasthāmnām
Locativepākasthāmni pākasthāmani pākasthāmnoḥ pākasthāmasu

Compound pākasthāma -

Adverb -pākasthāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria