Declension table of ?pākaphala

Deva

MasculineSingularDualPlural
Nominativepākaphalaḥ pākaphalau pākaphalāḥ
Vocativepākaphala pākaphalau pākaphalāḥ
Accusativepākaphalam pākaphalau pākaphalān
Instrumentalpākaphalena pākaphalābhyām pākaphalaiḥ pākaphalebhiḥ
Dativepākaphalāya pākaphalābhyām pākaphalebhyaḥ
Ablativepākaphalāt pākaphalābhyām pākaphalebhyaḥ
Genitivepākaphalasya pākaphalayoḥ pākaphalānām
Locativepākaphale pākaphalayoḥ pākaphaleṣu

Compound pākaphala -

Adverb -pākaphalam -pākaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria