Declension table of ?pākajatva

Deva

NeuterSingularDualPlural
Nominativepākajatvam pākajatve pākajatvāni
Vocativepākajatva pākajatve pākajatvāni
Accusativepākajatvam pākajatve pākajatvāni
Instrumentalpākajatvena pākajatvābhyām pākajatvaiḥ
Dativepākajatvāya pākajatvābhyām pākajatvebhyaḥ
Ablativepākajatvāt pākajatvābhyām pākajatvebhyaḥ
Genitivepākajatvasya pākajatvayoḥ pākajatvānām
Locativepākajatve pākajatvayoḥ pākajatveṣu

Compound pākajatva -

Adverb -pākajatvam -pākajatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria