Declension table of ?pākṣapātika

Deva

NeuterSingularDualPlural
Nominativepākṣapātikam pākṣapātike pākṣapātikāni
Vocativepākṣapātika pākṣapātike pākṣapātikāni
Accusativepākṣapātikam pākṣapātike pākṣapātikāni
Instrumentalpākṣapātikena pākṣapātikābhyām pākṣapātikaiḥ
Dativepākṣapātikāya pākṣapātikābhyām pākṣapātikebhyaḥ
Ablativepākṣapātikāt pākṣapātikābhyām pākṣapātikebhyaḥ
Genitivepākṣapātikasya pākṣapātikayoḥ pākṣapātikānām
Locativepākṣapātike pākṣapātikayoḥ pākṣapātikeṣu

Compound pākṣapātika -

Adverb -pākṣapātikam -pākṣapātikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria