Declension table of ?pācala

Deva

NeuterSingularDualPlural
Nominativepācalam pācale pācalāni
Vocativepācala pācale pācalāni
Accusativepācalam pācale pācalāni
Instrumentalpācalena pācalābhyām pācalaiḥ
Dativepācalāya pācalābhyām pācalebhyaḥ
Ablativepācalāt pācalābhyām pācalebhyaḥ
Genitivepācalasya pācalayoḥ pācalānām
Locativepācale pācalayoḥ pācaleṣu

Compound pācala -

Adverb -pācalam -pācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria