Declension table of pāṭīgaṇita

Deva

NeuterSingularDualPlural
Nominativepāṭīgaṇitam pāṭīgaṇite pāṭīgaṇitāni
Vocativepāṭīgaṇita pāṭīgaṇite pāṭīgaṇitāni
Accusativepāṭīgaṇitam pāṭīgaṇite pāṭīgaṇitāni
Instrumentalpāṭīgaṇitena pāṭīgaṇitābhyām pāṭīgaṇitaiḥ
Dativepāṭīgaṇitāya pāṭīgaṇitābhyām pāṭīgaṇitebhyaḥ
Ablativepāṭīgaṇitāt pāṭīgaṇitābhyām pāṭīgaṇitebhyaḥ
Genitivepāṭīgaṇitasya pāṭīgaṇitayoḥ pāṭīgaṇitānām
Locativepāṭīgaṇite pāṭīgaṇitayoḥ pāṭīgaṇiteṣu

Compound pāṭīgaṇita -

Adverb -pāṭīgaṇitam -pāṭīgaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria