Declension table of ?pāṭhavatā

Deva

FeminineSingularDualPlural
Nominativepāṭhavatā pāṭhavate pāṭhavatāḥ
Vocativepāṭhavate pāṭhavate pāṭhavatāḥ
Accusativepāṭhavatām pāṭhavate pāṭhavatāḥ
Instrumentalpāṭhavatayā pāṭhavatābhyām pāṭhavatābhiḥ
Dativepāṭhavatāyai pāṭhavatābhyām pāṭhavatābhyaḥ
Ablativepāṭhavatāyāḥ pāṭhavatābhyām pāṭhavatābhyaḥ
Genitivepāṭhavatāyāḥ pāṭhavatayoḥ pāṭhavatānām
Locativepāṭhavatāyām pāṭhavatayoḥ pāṭhavatāsu

Adverb -pāṭhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria