Declension table of ?pāṭhavat

Deva

NeuterSingularDualPlural
Nominativepāṭhavat pāṭhavantī pāṭhavatī pāṭhavanti
Vocativepāṭhavat pāṭhavantī pāṭhavatī pāṭhavanti
Accusativepāṭhavat pāṭhavantī pāṭhavatī pāṭhavanti
Instrumentalpāṭhavatā pāṭhavadbhyām pāṭhavadbhiḥ
Dativepāṭhavate pāṭhavadbhyām pāṭhavadbhyaḥ
Ablativepāṭhavataḥ pāṭhavadbhyām pāṭhavadbhyaḥ
Genitivepāṭhavataḥ pāṭhavatoḥ pāṭhavatām
Locativepāṭhavati pāṭhavatoḥ pāṭhavatsu

Adverb -pāṭhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria