Declension table of ?pāṭhapraṇālī

Deva

FeminineSingularDualPlural
Nominativepāṭhapraṇālī pāṭhapraṇālyau pāṭhapraṇālyaḥ
Vocativepāṭhapraṇāli pāṭhapraṇālyau pāṭhapraṇālyaḥ
Accusativepāṭhapraṇālīm pāṭhapraṇālyau pāṭhapraṇālīḥ
Instrumentalpāṭhapraṇālyā pāṭhapraṇālībhyām pāṭhapraṇālībhiḥ
Dativepāṭhapraṇālyai pāṭhapraṇālībhyām pāṭhapraṇālībhyaḥ
Ablativepāṭhapraṇālyāḥ pāṭhapraṇālībhyām pāṭhapraṇālībhyaḥ
Genitivepāṭhapraṇālyāḥ pāṭhapraṇālyoḥ pāṭhapraṇālīnām
Locativepāṭhapraṇālyām pāṭhapraṇālyoḥ pāṭhapraṇālīṣu

Compound pāṭhapraṇāli - pāṭhapraṇālī -

Adverb -pāṭhapraṇāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria