Declension table of pāṭhana

Deva

NeuterSingularDualPlural
Nominativepāṭhanam pāṭhane pāṭhanāni
Vocativepāṭhana pāṭhane pāṭhanāni
Accusativepāṭhanam pāṭhane pāṭhanāni
Instrumentalpāṭhanena pāṭhanābhyām pāṭhanaiḥ
Dativepāṭhanāya pāṭhanābhyām pāṭhanebhyaḥ
Ablativepāṭhanāt pāṭhanābhyām pāṭhanebhyaḥ
Genitivepāṭhanasya pāṭhanayoḥ pāṭhanānām
Locativepāṭhane pāṭhanayoḥ pāṭhaneṣu

Compound pāṭhana -

Adverb -pāṭhanam -pāṭhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria