Declension table of ?pāṭavika

Deva

MasculineSingularDualPlural
Nominativepāṭavikaḥ pāṭavikau pāṭavikāḥ
Vocativepāṭavika pāṭavikau pāṭavikāḥ
Accusativepāṭavikam pāṭavikau pāṭavikān
Instrumentalpāṭavikena pāṭavikābhyām pāṭavikaiḥ pāṭavikebhiḥ
Dativepāṭavikāya pāṭavikābhyām pāṭavikebhyaḥ
Ablativepāṭavikāt pāṭavikābhyām pāṭavikebhyaḥ
Genitivepāṭavikasya pāṭavikayoḥ pāṭavikānām
Locativepāṭavike pāṭavikayoḥ pāṭavikeṣu

Compound pāṭavika -

Adverb -pāṭavikam -pāṭavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria