Declension table of ?pāṭanīya

Deva

MasculineSingularDualPlural
Nominativepāṭanīyaḥ pāṭanīyau pāṭanīyāḥ
Vocativepāṭanīya pāṭanīyau pāṭanīyāḥ
Accusativepāṭanīyam pāṭanīyau pāṭanīyān
Instrumentalpāṭanīyena pāṭanīyābhyām pāṭanīyaiḥ pāṭanīyebhiḥ
Dativepāṭanīyāya pāṭanīyābhyām pāṭanīyebhyaḥ
Ablativepāṭanīyāt pāṭanīyābhyām pāṭanīyebhyaḥ
Genitivepāṭanīyasya pāṭanīyayoḥ pāṭanīyānām
Locativepāṭanīye pāṭanīyayoḥ pāṭanīyeṣu

Compound pāṭanīya -

Adverb -pāṭanīyam -pāṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria