Declension table of ?pāṭalapuṣpa

Deva

NeuterSingularDualPlural
Nominativepāṭalapuṣpam pāṭalapuṣpe pāṭalapuṣpāṇi
Vocativepāṭalapuṣpa pāṭalapuṣpe pāṭalapuṣpāṇi
Accusativepāṭalapuṣpam pāṭalapuṣpe pāṭalapuṣpāṇi
Instrumentalpāṭalapuṣpeṇa pāṭalapuṣpābhyām pāṭalapuṣpaiḥ
Dativepāṭalapuṣpāya pāṭalapuṣpābhyām pāṭalapuṣpebhyaḥ
Ablativepāṭalapuṣpāt pāṭalapuṣpābhyām pāṭalapuṣpebhyaḥ
Genitivepāṭalapuṣpasya pāṭalapuṣpayoḥ pāṭalapuṣpāṇām
Locativepāṭalapuṣpe pāṭalapuṣpayoḥ pāṭalapuṣpeṣu

Compound pāṭalapuṣpa -

Adverb -pāṭalapuṣpam -pāṭalapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria