Declension table of ?pāṭalacakṣuṣā

Deva

FeminineSingularDualPlural
Nominativepāṭalacakṣuṣā pāṭalacakṣuṣe pāṭalacakṣuṣāḥ
Vocativepāṭalacakṣuṣe pāṭalacakṣuṣe pāṭalacakṣuṣāḥ
Accusativepāṭalacakṣuṣām pāṭalacakṣuṣe pāṭalacakṣuṣāḥ
Instrumentalpāṭalacakṣuṣayā pāṭalacakṣuṣābhyām pāṭalacakṣuṣābhiḥ
Dativepāṭalacakṣuṣāyai pāṭalacakṣuṣābhyām pāṭalacakṣuṣābhyaḥ
Ablativepāṭalacakṣuṣāyāḥ pāṭalacakṣuṣābhyām pāṭalacakṣuṣābhyaḥ
Genitivepāṭalacakṣuṣāyāḥ pāṭalacakṣuṣayoḥ pāṭalacakṣuṣāṇām
Locativepāṭalacakṣuṣāyām pāṭalacakṣuṣayoḥ pāṭalacakṣuṣāsu

Adverb -pāṭalacakṣuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria