Declension table of ?pāṃsusamūhanā

Deva

FeminineSingularDualPlural
Nominativepāṃsusamūhanā pāṃsusamūhane pāṃsusamūhanāḥ
Vocativepāṃsusamūhane pāṃsusamūhane pāṃsusamūhanāḥ
Accusativepāṃsusamūhanām pāṃsusamūhane pāṃsusamūhanāḥ
Instrumentalpāṃsusamūhanayā pāṃsusamūhanābhyām pāṃsusamūhanābhiḥ
Dativepāṃsusamūhanāyai pāṃsusamūhanābhyām pāṃsusamūhanābhyaḥ
Ablativepāṃsusamūhanāyāḥ pāṃsusamūhanābhyām pāṃsusamūhanābhyaḥ
Genitivepāṃsusamūhanāyāḥ pāṃsusamūhanayoḥ pāṃsusamūhanānām
Locativepāṃsusamūhanāyām pāṃsusamūhanayoḥ pāṃsusamūhanāsu

Adverb -pāṃsusamūhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria