Declension table of ?pāṃsukhala

Deva

MasculineSingularDualPlural
Nominativepāṃsukhalaḥ pāṃsukhalau pāṃsukhalāḥ
Vocativepāṃsukhala pāṃsukhalau pāṃsukhalāḥ
Accusativepāṃsukhalam pāṃsukhalau pāṃsukhalān
Instrumentalpāṃsukhalena pāṃsukhalābhyām pāṃsukhalaiḥ pāṃsukhalebhiḥ
Dativepāṃsukhalāya pāṃsukhalābhyām pāṃsukhalebhyaḥ
Ablativepāṃsukhalāt pāṃsukhalābhyām pāṃsukhalebhyaḥ
Genitivepāṃsukhalasya pāṃsukhalayoḥ pāṃsukhalānām
Locativepāṃsukhale pāṃsukhalayoḥ pāṃsukhaleṣu

Compound pāṃsukhala -

Adverb -pāṃsukhalam -pāṃsukhalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria