Declension table of ?pāṃsukasīsa

Deva

NeuterSingularDualPlural
Nominativepāṃsukasīsam pāṃsukasīse pāṃsukasīsāni
Vocativepāṃsukasīsa pāṃsukasīse pāṃsukasīsāni
Accusativepāṃsukasīsam pāṃsukasīse pāṃsukasīsāni
Instrumentalpāṃsukasīsena pāṃsukasīsābhyām pāṃsukasīsaiḥ
Dativepāṃsukasīsāya pāṃsukasīsābhyām pāṃsukasīsebhyaḥ
Ablativepāṃsukasīsāt pāṃsukasīsābhyām pāṃsukasīsebhyaḥ
Genitivepāṃsukasīsasya pāṃsukasīsayoḥ pāṃsukasīsānām
Locativepāṃsukasīse pāṃsukasīsayoḥ pāṃsukasīseṣu

Compound pāṃsukasīsa -

Adverb -pāṃsukasīsam -pāṃsukasīsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria