Declension table of ?pāṃsudhāna

Deva

MasculineSingularDualPlural
Nominativepāṃsudhānaḥ pāṃsudhānau pāṃsudhānāḥ
Vocativepāṃsudhāna pāṃsudhānau pāṃsudhānāḥ
Accusativepāṃsudhānam pāṃsudhānau pāṃsudhānān
Instrumentalpāṃsudhānena pāṃsudhānābhyām pāṃsudhānaiḥ pāṃsudhānebhiḥ
Dativepāṃsudhānāya pāṃsudhānābhyām pāṃsudhānebhyaḥ
Ablativepāṃsudhānāt pāṃsudhānābhyām pāṃsudhānebhyaḥ
Genitivepāṃsudhānasya pāṃsudhānayoḥ pāṃsudhānānām
Locativepāṃsudhāne pāṃsudhānayoḥ pāṃsudhāneṣu

Compound pāṃsudhāna -

Adverb -pāṃsudhānam -pāṃsudhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria