Declension table of ?paṭuparṇikā

Deva

FeminineSingularDualPlural
Nominativepaṭuparṇikā paṭuparṇike paṭuparṇikāḥ
Vocativepaṭuparṇike paṭuparṇike paṭuparṇikāḥ
Accusativepaṭuparṇikām paṭuparṇike paṭuparṇikāḥ
Instrumentalpaṭuparṇikayā paṭuparṇikābhyām paṭuparṇikābhiḥ
Dativepaṭuparṇikāyai paṭuparṇikābhyām paṭuparṇikābhyaḥ
Ablativepaṭuparṇikāyāḥ paṭuparṇikābhyām paṭuparṇikābhyaḥ
Genitivepaṭuparṇikāyāḥ paṭuparṇikayoḥ paṭuparṇikānām
Locativepaṭuparṇikāyām paṭuparṇikayoḥ paṭuparṇikāsu

Adverb -paṭuparṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria