Declension table of ?paṭukaraṇa

Deva

MasculineSingularDualPlural
Nominativepaṭukaraṇaḥ paṭukaraṇau paṭukaraṇāḥ
Vocativepaṭukaraṇa paṭukaraṇau paṭukaraṇāḥ
Accusativepaṭukaraṇam paṭukaraṇau paṭukaraṇān
Instrumentalpaṭukaraṇena paṭukaraṇābhyām paṭukaraṇaiḥ paṭukaraṇebhiḥ
Dativepaṭukaraṇāya paṭukaraṇābhyām paṭukaraṇebhyaḥ
Ablativepaṭukaraṇāt paṭukaraṇābhyām paṭukaraṇebhyaḥ
Genitivepaṭukaraṇasya paṭukaraṇayoḥ paṭukaraṇānām
Locativepaṭukaraṇe paṭukaraṇayoḥ paṭukaraṇeṣu

Compound paṭukaraṇa -

Adverb -paṭukaraṇam -paṭukaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria