Declension table of ?paṭolī

Deva

FeminineSingularDualPlural
Nominativepaṭolī paṭolyau paṭolyaḥ
Vocativepaṭoli paṭolyau paṭolyaḥ
Accusativepaṭolīm paṭolyau paṭolīḥ
Instrumentalpaṭolyā paṭolībhyām paṭolībhiḥ
Dativepaṭolyai paṭolībhyām paṭolībhyaḥ
Ablativepaṭolyāḥ paṭolībhyām paṭolībhyaḥ
Genitivepaṭolyāḥ paṭolyoḥ paṭolīnām
Locativepaṭolyām paṭolyoḥ paṭolīṣu

Compound paṭoli - paṭolī -

Adverb -paṭoli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria