Declension table of ?paṭavāpa

Deva

MasculineSingularDualPlural
Nominativepaṭavāpaḥ paṭavāpau paṭavāpāḥ
Vocativepaṭavāpa paṭavāpau paṭavāpāḥ
Accusativepaṭavāpam paṭavāpau paṭavāpān
Instrumentalpaṭavāpena paṭavāpābhyām paṭavāpaiḥ paṭavāpebhiḥ
Dativepaṭavāpāya paṭavāpābhyām paṭavāpebhyaḥ
Ablativepaṭavāpāt paṭavāpābhyām paṭavāpebhyaḥ
Genitivepaṭavāpasya paṭavāpayoḥ paṭavāpānām
Locativepaṭavāpe paṭavāpayoḥ paṭavāpeṣu

Compound paṭavāpa -

Adverb -paṭavāpam -paṭavāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria