Declension table of ?paṭamaṇḍapa

Deva

MasculineSingularDualPlural
Nominativepaṭamaṇḍapaḥ paṭamaṇḍapau paṭamaṇḍapāḥ
Vocativepaṭamaṇḍapa paṭamaṇḍapau paṭamaṇḍapāḥ
Accusativepaṭamaṇḍapam paṭamaṇḍapau paṭamaṇḍapān
Instrumentalpaṭamaṇḍapena paṭamaṇḍapābhyām paṭamaṇḍapaiḥ paṭamaṇḍapebhiḥ
Dativepaṭamaṇḍapāya paṭamaṇḍapābhyām paṭamaṇḍapebhyaḥ
Ablativepaṭamaṇḍapāt paṭamaṇḍapābhyām paṭamaṇḍapebhyaḥ
Genitivepaṭamaṇḍapasya paṭamaṇḍapayoḥ paṭamaṇḍapānām
Locativepaṭamaṇḍape paṭamaṇḍapayoḥ paṭamaṇḍapeṣu

Compound paṭamaṇḍapa -

Adverb -paṭamaṇḍapam -paṭamaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria