Declension table of ?paṭahīvādaka

Deva

MasculineSingularDualPlural
Nominativepaṭahīvādakaḥ paṭahīvādakau paṭahīvādakāḥ
Vocativepaṭahīvādaka paṭahīvādakau paṭahīvādakāḥ
Accusativepaṭahīvādakam paṭahīvādakau paṭahīvādakān
Instrumentalpaṭahīvādakena paṭahīvādakābhyām paṭahīvādakaiḥ paṭahīvādakebhiḥ
Dativepaṭahīvādakāya paṭahīvādakābhyām paṭahīvādakebhyaḥ
Ablativepaṭahīvādakāt paṭahīvādakābhyām paṭahīvādakebhyaḥ
Genitivepaṭahīvādakasya paṭahīvādakayoḥ paṭahīvādakānām
Locativepaṭahīvādake paṭahīvādakayoḥ paṭahīvādakeṣu

Compound paṭahīvādaka -

Adverb -paṭahīvādakam -paṭahīvādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria