Declension table of ?paṭahabhramaṇa

Deva

NeuterSingularDualPlural
Nominativepaṭahabhramaṇam paṭahabhramaṇe paṭahabhramaṇāni
Vocativepaṭahabhramaṇa paṭahabhramaṇe paṭahabhramaṇāni
Accusativepaṭahabhramaṇam paṭahabhramaṇe paṭahabhramaṇāni
Instrumentalpaṭahabhramaṇena paṭahabhramaṇābhyām paṭahabhramaṇaiḥ
Dativepaṭahabhramaṇāya paṭahabhramaṇābhyām paṭahabhramaṇebhyaḥ
Ablativepaṭahabhramaṇāt paṭahabhramaṇābhyām paṭahabhramaṇebhyaḥ
Genitivepaṭahabhramaṇasya paṭahabhramaṇayoḥ paṭahabhramaṇānām
Locativepaṭahabhramaṇe paṭahabhramaṇayoḥ paṭahabhramaṇeṣu

Compound paṭahabhramaṇa -

Adverb -paṭahabhramaṇam -paṭahabhramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria