Declension table of ?paṭabhedana

Deva

NeuterSingularDualPlural
Nominativepaṭabhedanam paṭabhedane paṭabhedanāni
Vocativepaṭabhedana paṭabhedane paṭabhedanāni
Accusativepaṭabhedanam paṭabhedane paṭabhedanāni
Instrumentalpaṭabhedanena paṭabhedanābhyām paṭabhedanaiḥ
Dativepaṭabhedanāya paṭabhedanābhyām paṭabhedanebhyaḥ
Ablativepaṭabhedanāt paṭabhedanābhyām paṭabhedanebhyaḥ
Genitivepaṭabhedanasya paṭabhedanayoḥ paṭabhedanānām
Locativepaṭabhedane paṭabhedanayoḥ paṭabhedaneṣu

Compound paṭabhedana -

Adverb -paṭabhedanam -paṭabhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria