Declension table of paṭṭiśa

Deva

MasculineSingularDualPlural
Nominativepaṭṭiśaḥ paṭṭiśau paṭṭiśāḥ
Vocativepaṭṭiśa paṭṭiśau paṭṭiśāḥ
Accusativepaṭṭiśam paṭṭiśau paṭṭiśān
Instrumentalpaṭṭiśena paṭṭiśābhyām paṭṭiśaiḥ paṭṭiśebhiḥ
Dativepaṭṭiśāya paṭṭiśābhyām paṭṭiśebhyaḥ
Ablativepaṭṭiśāt paṭṭiśābhyām paṭṭiśebhyaḥ
Genitivepaṭṭiśasya paṭṭiśayoḥ paṭṭiśānām
Locativepaṭṭiśe paṭṭiśayoḥ paṭṭiśeṣu

Compound paṭṭiśa -

Adverb -paṭṭiśam -paṭṭiśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria