Declension table of ?paṭṭaraṅga

Deva

NeuterSingularDualPlural
Nominativepaṭṭaraṅgam paṭṭaraṅge paṭṭaraṅgāṇi
Vocativepaṭṭaraṅga paṭṭaraṅge paṭṭaraṅgāṇi
Accusativepaṭṭaraṅgam paṭṭaraṅge paṭṭaraṅgāṇi
Instrumentalpaṭṭaraṅgeṇa paṭṭaraṅgābhyām paṭṭaraṅgaiḥ
Dativepaṭṭaraṅgāya paṭṭaraṅgābhyām paṭṭaraṅgebhyaḥ
Ablativepaṭṭaraṅgāt paṭṭaraṅgābhyām paṭṭaraṅgebhyaḥ
Genitivepaṭṭaraṅgasya paṭṭaraṅgayoḥ paṭṭaraṅgāṇām
Locativepaṭṭaraṅge paṭṭaraṅgayoḥ paṭṭaraṅgeṣu

Compound paṭṭaraṅga -

Adverb -paṭṭaraṅgam -paṭṭaraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria