Declension table of ?paṭṭamahādevī

Deva

FeminineSingularDualPlural
Nominativepaṭṭamahādevī paṭṭamahādevyau paṭṭamahādevyaḥ
Vocativepaṭṭamahādevi paṭṭamahādevyau paṭṭamahādevyaḥ
Accusativepaṭṭamahādevīm paṭṭamahādevyau paṭṭamahādevīḥ
Instrumentalpaṭṭamahādevyā paṭṭamahādevībhyām paṭṭamahādevībhiḥ
Dativepaṭṭamahādevyai paṭṭamahādevībhyām paṭṭamahādevībhyaḥ
Ablativepaṭṭamahādevyāḥ paṭṭamahādevībhyām paṭṭamahādevībhyaḥ
Genitivepaṭṭamahādevyāḥ paṭṭamahādevyoḥ paṭṭamahādevīnām
Locativepaṭṭamahādevyām paṭṭamahādevyoḥ paṭṭamahādevīṣu

Compound paṭṭamahādevi - paṭṭamahādevī -

Adverb -paṭṭamahādevi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria