Declension table of ?paṭṭalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativepaṭṭalakṣaṇam paṭṭalakṣaṇe paṭṭalakṣaṇāni
Vocativepaṭṭalakṣaṇa paṭṭalakṣaṇe paṭṭalakṣaṇāni
Accusativepaṭṭalakṣaṇam paṭṭalakṣaṇe paṭṭalakṣaṇāni
Instrumentalpaṭṭalakṣaṇena paṭṭalakṣaṇābhyām paṭṭalakṣaṇaiḥ
Dativepaṭṭalakṣaṇāya paṭṭalakṣaṇābhyām paṭṭalakṣaṇebhyaḥ
Ablativepaṭṭalakṣaṇāt paṭṭalakṣaṇābhyām paṭṭalakṣaṇebhyaḥ
Genitivepaṭṭalakṣaṇasya paṭṭalakṣaṇayoḥ paṭṭalakṣaṇānām
Locativepaṭṭalakṣaṇe paṭṭalakṣaṇayoḥ paṭṭalakṣaṇeṣu

Compound paṭṭalakṣaṇa -

Adverb -paṭṭalakṣaṇam -paṭṭalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria