Declension table of ?paṭṭabandhana

Deva

NeuterSingularDualPlural
Nominativepaṭṭabandhanam paṭṭabandhane paṭṭabandhanāni
Vocativepaṭṭabandhana paṭṭabandhane paṭṭabandhanāni
Accusativepaṭṭabandhanam paṭṭabandhane paṭṭabandhanāni
Instrumentalpaṭṭabandhanena paṭṭabandhanābhyām paṭṭabandhanaiḥ
Dativepaṭṭabandhanāya paṭṭabandhanābhyām paṭṭabandhanebhyaḥ
Ablativepaṭṭabandhanāt paṭṭabandhanābhyām paṭṭabandhanebhyaḥ
Genitivepaṭṭabandhanasya paṭṭabandhanayoḥ paṭṭabandhanānām
Locativepaṭṭabandhane paṭṭabandhanayoḥ paṭṭabandhaneṣu

Compound paṭṭabandhana -

Adverb -paṭṭabandhanam -paṭṭabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria