Declension table of ?paṭṭāṃśuka

Deva

NeuterSingularDualPlural
Nominativepaṭṭāṃśukam paṭṭāṃśuke paṭṭāṃśukāni
Vocativepaṭṭāṃśuka paṭṭāṃśuke paṭṭāṃśukāni
Accusativepaṭṭāṃśukam paṭṭāṃśuke paṭṭāṃśukāni
Instrumentalpaṭṭāṃśukena paṭṭāṃśukābhyām paṭṭāṃśukaiḥ
Dativepaṭṭāṃśukāya paṭṭāṃśukābhyām paṭṭāṃśukebhyaḥ
Ablativepaṭṭāṃśukāt paṭṭāṃśukābhyām paṭṭāṃśukebhyaḥ
Genitivepaṭṭāṃśukasya paṭṭāṃśukayoḥ paṭṭāṃśukānām
Locativepaṭṭāṃśuke paṭṭāṃśukayoḥ paṭṭāṃśukeṣu

Compound paṭṭāṃśuka -

Adverb -paṭṭāṃśukam -paṭṭāṃśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria