Declension table of ?paṇyavikrayaśālā

Deva

FeminineSingularDualPlural
Nominativepaṇyavikrayaśālā paṇyavikrayaśāle paṇyavikrayaśālāḥ
Vocativepaṇyavikrayaśāle paṇyavikrayaśāle paṇyavikrayaśālāḥ
Accusativepaṇyavikrayaśālām paṇyavikrayaśāle paṇyavikrayaśālāḥ
Instrumentalpaṇyavikrayaśālayā paṇyavikrayaśālābhyām paṇyavikrayaśālābhiḥ
Dativepaṇyavikrayaśālāyai paṇyavikrayaśālābhyām paṇyavikrayaśālābhyaḥ
Ablativepaṇyavikrayaśālāyāḥ paṇyavikrayaśālābhyām paṇyavikrayaśālābhyaḥ
Genitivepaṇyavikrayaśālāyāḥ paṇyavikrayaśālayoḥ paṇyavikrayaśālānām
Locativepaṇyavikrayaśālāyām paṇyavikrayaśālayoḥ paṇyavikrayaśālāsu

Adverb -paṇyavikrayaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria